Saturday, October 20, 2012

Appayya Dīkṣita on śleṣa (“paronomasia”)

We continue with our examination of select arthâlaṅkāras from the Kuvalayānanda of Appayya Dīkṣita. This time, we look at one of the greatest features of Sanskrit: śleṣa.

[XXVI. śleṣa]

nānârtha-saṃśrayaḥ śleṣo varṇyâvarṇyôbhayâspadaḥ |

[XXVI.1. varṇyâspada-śleṣa]
sarvadomādhavaḥ pāyāt sa yogaṃgām adīdharat ||
[XXVI.2. avarṇyâspada-śleṣa]
añjena tvan-mukhaṃ tulyaṃ hariṇāhitasaktinā |
[XXVI.3. ubhayâspada-śleṣa]
uccarad-bhūri-kīlālaḥ śuśubhe vāhinī-patiḥ ||

Appayya Dīkṣita on atiśayokti (“hyperbole”)

Continuing the Kuvalayānanda series: atiśayôkti , usually translated as “hyperbole”.

[XIII. atiśayôkti]

[XIII.1.a rūpakâtiśayôkti]
rūpakâtiśayôktiḥ syān nigīryâdhyavasānataḥ |
paśya nīlôtpala-dvandvān niḥsaranti śitāḥ śarāḥ ||

[XIII.1.b sâpahnuvā rūpakâtiśayôkti]
yady apahnuti-garbhatvaṃ saîva sâpahnavā matā |
tvat-sūktiṣu sudhā rājan bhrāntāḥ paśyanti tāṃ vidhau ||

[XIII.2. bhedakâtiśayôkti]
bhedakâtiśayôktis tu tasyaîvânyatva-varṇanam |
anyad evâsya gāmbhīryam anyad dhairyaṃ mahī-pateḥ ||

[XIII.3. sambandhâtiśayôkti]
sambandhâtiśayôktiḥ syād ayoge yoga-kalpanam |
saudhâgrāṇi purasyâsya spṛśanti vidhu-maṇḍalam ||

[XIII.4. asambandhâtiśayôkti]
yoge ’py ayogo ’sambandhâtiśayôktir itîryate |
tvayi dātari rājêndra svar-drumān nâdriyāmahe ||

[XIII.5. akramâtiśayôkti]
akramâtiśayôktiḥ syāt sahatve hetu-kāryayoḥ |
āliṅganti samaṃ deva jyāṃ śarāś ca parāś ca te ||

[XIII.6. capalâtiśayôkti]
capalâtiśayôktis tu kārye hetu-prasaktije |
yāsyāmîty udite tanvyā valayo ’bhavad ūrmikā ||

[XIII.7. atyantâtiśayôkti]
atyantâtiśayôktis tat-paurvâparya-vyatikrame |
agre māno gataḥ paścād anunītā priyeṇa sā ||

Appayya Dīkṣita on utprekṣā (“poetic fancy”)

More Kuvalayānanda here. (Earlier figures of speech: apahnuti and rūpaka.)

[XII. utprekṣā]

sambhāvanā syād utprekṣā vastu-hetu-phalâtmanā |
uktânuktâspadâdyâtra siddhâsiddhâspade pare ||

[XII.1. vastûtprekṣa / svarūpôtprekṣā]

[XII.1.a. uktâspadā vastûtprekṣā]
dhūma-stomaṃ tamaḥ śaṅke kokī-viraha-śuṣmaṇām |

[XII.1.b. anuktâspadā vastûtprekṣā]
limpatîva tamo’ṅgāni varṣatîvâñjanaṃ nabhaḥ ||

[XII.2. hetûtprekṣā]

[XII.2.a. siddhâspadā hetûtprekṣā]
raktau tavâṅghrī mṛdulau bhuvi vikṣepaṇād dhruvam |

[XII.2.b. asiddhâspadā hetûtprekṣā]
tvan-mukhâbhêcchayā nūnaṃ padmair vairāyate śaśī ||

[XII.3. phalôtprekṣā]

[XII.3.a. siddhâspadā phalôtprekṣā]
madhyaḥ kiṃ kucayor dhṛtyai baddhaḥ kanaka-dāmabhiḥ |

[XII.3.b. asiddhâspadā phalôtprekṣā]
prāyo ’ñjaṃ tvat-padenaîkyaṃ prāptuṃ toye tapasyati ||