We continue with our examination of select arthâlaṅkāras from the Kuvalayānanda of Appayya Dīkṣita. This time, we look at one of the greatest features of Sanskrit: śleṣa.
[XXVI. śleṣa]
nānârtha-saṃśrayaḥ śleṣo varṇyâvarṇyôbhayâspadaḥ |
[XXVI.1. varṇyâspada-śleṣa]
sarvadomādhavaḥ pāyāt sa yogaṃgām adīdharat ||
[XXVI.2. avarṇyâspada-śleṣa]
añjena tvan-mukhaṃ tulyaṃ hariṇāhitasaktinā |
[XXVI.3. ubhayâspada-śleṣa]
uccarad-bhūri-kīlālaḥ śuśubhe vāhinī-patiḥ ||
Continuing the Kuvalayānanda series: atiśayôkti , usually translated as “hyperbole”.
[XIII. atiśayôkti]
[XIII.1.a rūpakâtiśayôkti]
rūpakâtiśayôktiḥ syān nigīryâdhyavasānataḥ |
paśya nīlôtpala-dvandvān niḥsaranti śitāḥ śarāḥ ||
[XIII.1.b sâpahnuvā rūpakâtiśayôkti]
yady apahnuti-garbhatvaṃ saîva sâpahnavā matā |
tvat-sūktiṣu sudhā rājan bhrāntāḥ paśyanti tāṃ vidhau ||
[XIII.2. bhedakâtiśayôkti]
bhedakâtiśayôktis tu tasyaîvânyatva-varṇanam |
anyad evâsya gāmbhīryam anyad dhairyaṃ mahī-pateḥ ||
[XIII.3. sambandhâtiśayôkti]
sambandhâtiśayôktiḥ syād ayoge yoga-kalpanam |
saudhâgrāṇi purasyâsya spṛśanti vidhu-maṇḍalam ||
[XIII.4. asambandhâtiśayôkti]
yoge ’py ayogo ’sambandhâtiśayôktir itîryate |
tvayi dātari rājêndra svar-drumān nâdriyāmahe ||
[XIII.5. akramâtiśayôkti]
akramâtiśayôktiḥ syāt sahatve hetu-kāryayoḥ |
āliṅganti samaṃ deva jyāṃ śarāś ca parāś ca te ||
[XIII.6. capalâtiśayôkti]
capalâtiśayôktis tu kārye hetu-prasaktije |
yāsyāmîty udite tanvyā valayo ’bhavad ūrmikā ||
[XIII.7. atyantâtiśayôkti]
atyantâtiśayôktis tat-paurvâparya-vyatikrame |
agre māno gataḥ paścād anunītā priyeṇa sā ||
More Kuvalayānanda here. (Earlier figures of speech: apahnuti and rūpaka.)
[XII. utprekṣā]
sambhāvanā syād utprekṣā vastu-hetu-phalâtmanā |
uktânuktâspadâdyâtra siddhâsiddhâspade pare ||
[XII.1. vastûtprekṣa / svarūpôtprekṣā]
[XII.1.a. uktâspadā vastûtprekṣā]
dhūma-stomaṃ tamaḥ śaṅke kokī-viraha-śuṣmaṇām |
[XII.1.b. anuktâspadā vastûtprekṣā]
limpatîva tamo’ṅgāni varṣatîvâñjanaṃ nabhaḥ ||
[XII.2. hetûtprekṣā]
[XII.2.a. siddhâspadā hetûtprekṣā]
raktau tavâṅghrī mṛdulau bhuvi vikṣepaṇād dhruvam |
[XII.2.b. asiddhâspadā hetûtprekṣā]
tvan-mukhâbhêcchayā nūnaṃ padmair vairāyate śaśī ||
[XII.3. phalôtprekṣā]
[XII.3.a. siddhâspadā phalôtprekṣā]
madhyaḥ kiṃ kucayor dhṛtyai baddhaḥ kanaka-dāmabhiḥ |
[XII.3.b. asiddhâspadā phalôtprekṣā]
prāyo ’ñjaṃ tvat-padenaîkyaṃ prāptuṃ toye tapasyati ||